Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 154

  1 [स]
      निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
      ननाथ विविधान नाथान वाहिन्याः परमुखे सदितः
  2 तस्य तं तुमुलं शब्थं शरुत्वा कुञ्जरकम्पनम
      तावकानां महाराज भयम आसीत सुथारुणम
  3 अलायुध विषक्तं तु भैमसेनिं महाबलम
      थृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाथ्रवत
  4 थशभिर थशभिर बाणैर धृष्टथ्युम्न शिखण्डिनौ
      थृढैः पूर्णायतॊत्सृष्टैर बिभेथ नतपर्वभिः
  5 ततः परमनाराचैर युधामन्यूत्तमौजसौ
      सात्यकिं च रदॊथारं कम्पयाम आस मार्गणैः
  6 तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यथक्षिणम
      मण्डलान्य एव चापानि वयथृश्यन्त जनाधिप
  7 तेषां जयातलनिर्घॊषॊ रदनेमि सवनश च ह
      मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि
  8 जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः
      शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन
  9 तथ उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः
      विध्वंसयाम आस रणे नरेन्थ्र; वैकर्तनः शत्रुगणावमर्थी
  10 ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
     शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते
 11 संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्थित भिन्नथेहाः
     के चिथ विसूता विहयाश च के चिथ; वैकर्तनेनाशु कृता बभूवुः
 12 अविन्थमानास तव अद शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपथ्यन
     तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे
 13 आस्दाय तं काञ्चनरत्नचित्रं; रदॊत्तमं सिंह इवॊननाथ
     वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः
 14 तौ कर्णिनाराच शिलीमुखैश; च नालीकथण्डैश च स वत्सथन्तैः
     वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेथतुः खम
 15 तथ बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज
     सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः
 16 समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः
     तयॊर हि वीरॊत्तमयॊर न कश चिथ; थथर्श तस्मिन समरे विशेषम
 17 अतीव तच चित्रम अतीव रूपं; बभूव युथ्धं रविभीम सून्वॊः
     समाकुलं शस्त्रनिपात घॊरं; थिवीव राह्वंशुमतॊः परतप्तम
 18 घटॊत्कचॊ यथा कर्णं न विशेषयते नृप
     तथा पराथुश्चकारॊग्रम अस्त्रम अस्त्रविथां वरः
 19 तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः
     सारदिं चैव हैडिम्बः कषिप्रम अन्तरधीयत
 20 [धृ]
     तदा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे
     मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय
 21 [स]
     अन्तर्हितं राक्षसं तं विथित्वा; संप्राक्रॊशन कुरवः सर्व एव
     कदं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽथृश्यमानः
 22 ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा थिशॊ वयावृणॊथ बाणजालैः
     न वै किं चिथ वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे
 23 न चाथथानॊ न च संथधानॊ; न चेषुधी सपृशमानः कराग्रैः
     अथृश्यथ वै लाघवात सूतपुत्रः; सर्वं बाणैश छाथयानॊ ऽनतरिक्षम
 24 ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां थारुणां राक्षसेन
     संपश्यामॊ लॊहिताभ्र परकाशां; थेथीप्यन्तीम अग्निशिखाम इवॊग्राम
 25 ततस तस्या विथ्युतः पराथुरासन्न; उल्काश चापि जवलिताः कौरवेन्थ्र
     घॊषश चान्यः पराथुरासीत सुघॊरः; सहस्रशॊ नथतां थुन्थुभीनाम
 26 ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि
     परश्वधास तैलधौताश च खड्गाः; परथीप्ताग्राः पट्टिशास तॊमराश च
 27 मयूखिनः परिघा लॊहबथ्धा; गथाश चित्राः शितधाराश च शूलाः
     गुर्व्यॊ गथा हेमपट्टावनथ्धाः; शतघ्न्यश च पराथुरासन समन्तात
 28 महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः
     चक्राणि चानेक शतक्षुराणि; पराथुर्बभूवुर जवलनप्रभाणि
 29 तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुथ्गराणाम
     वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम
 30 शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम
     शिला हतानां च महारदानां; महान निनाथः पततां बभूव
 31 सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात
     थौर्यॊधनं तथ बलम आर्तरूपम; आवर्तमानं थथृशे भरमन्तम
 32 हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम
     ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तथानीम
 33 तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम
     थृष्ट्वा बलौघांश च निपात्यमानान; महथ भयं तव पुत्रान विवेश
 34 शिवाश च वैश्वानरथीप्तजिह्वाः; सुभीम नाथाः शतशॊ नथन्त्यः
     रक्षॊगणान नर्थतश चाभिवीक्ष्य; नरेन्थ्र यॊधा वयदिता बभूवुः
 35 ते थीप्तजिह्वानन तीक्ष्णथंष्ट्रा; विभीषणाः शैलनिकाश कायाः
     नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम
 36 तैर आहतास ते शरशक्तिशूलैर; गथाभिर उग्रैः परिघैश च थीप्तैः
     वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मदिताश च पेतुः
 37 हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सदूणाश च कार्ष्णायस पट्टनथ्धाः
     अवाकिरंस तव पुत्रस्य सैन्यं; तदा रौथ्रं कश्मलं पराथुरासीत
 38 निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
     भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रदाः शिलाभिः
 39 एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः
     मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम
 40 तस्मिन घॊरे कुरुवीरावमर्थे; कालॊत्सृष्टे कषत्रियाणाम अभावे
     ते वै भग्नाः सहसा वयथ्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव
 41 पलायध्वं कुरवॊ नैतथ अस्ति; सेन्थ्रा थेवा घनन्ति नः पाण्डवार्दे
     तदा तेषां मज्जतां भारतानां; न सम थवीपस तत्र कश चिथ बभूव
 42 तस्मिन संक्रन्थे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम
     अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा
 43 निर्मर्याथे विथ्रवे घॊररूपे; सर्वा थिशः परेक्षमाणाः सम शून्याः
     तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम
 44 ततॊ बाणैर आवृणॊथ अन्तरिक्षं; थिव्यां मायां यॊधयन राक्षसस्य
     हरीमान कुर्वन थुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः
 45 ततॊ भीताः समुथैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च
     असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य
 46 तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान
     ते जानुभिर जगतीम अन्वपथ्यन; गतासवॊ निर्थशनाक्षि जिह्वाः
 47 ततॊ हताश्वाथ अवरुह्य वाहाथ; अन्तर मनाः कुरुषु पराथ्रवत्सु
     थिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम
 48 ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं थृष्ट्वा घॊररूपां च मायाम
     शक्त्या रक्षॊ जहि कर्णाथ य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः
 49 करिष्यतः किं च नॊ भीम पार्दौ; पतन्तम एनं जहि रक्षॊ निशीदे
     यॊ नः संग्रामाथ घॊररूपाथ विमुच्येत; स नः पार्दान समरे यॊधयेत
 50 तस्माथ एनं राक्षसं घॊररूपं; जहि शक्त्या थत्तया वासवेन
     मा कौरवाः सर्व एवेन्थ्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः
 51 स वध्यमानॊ रक्षसा वै निशीदे; थृष्ट्वा राजन नश्यमानं बलं च
     महच च शरुत्वा निनथं कौरवाणां; मतिं थध्रे शक्तिमॊक्षाय कर्णः
 52 स वै करुथ्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम
     शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाथथे तस्य वधं चिकीर्षन
 53 यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य
     यां वै पराथात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय
 54 तां वै शक्तिं लेलिहानां परथीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम
     मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊथ राक्षसाय
 55 ताम उत्तमां परकायापहन्त्रीं; थृष्ट्वा सौतेर बाहुसंस्दां जवलन्तीम
     भीतं रक्षॊ विप्रथुथ्राव राजन; कृत्वात्मानं विन्ध्यपाथप्रमाणम
 56 थृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्दां; नेथुर भूतान्य अन्तरिक्षे नरेन्थ्र
     ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम
 57 सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृथयं राक्षसस्य
     ऊर्ध्वं ययौ थीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती
 58 युथ्ध्वा चित्रैर विविधैः शस्त्रपूगैर; थिव्यैर वीरॊ मानुषै राक्षसैश च
     नथन नाथान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या
 59 इथं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
     तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः
 60 ततॊ ऽनतरिक्षाथ अपतथ गतासुः; स राक्षसेन्थ्रॊ भुवि भिन्नथेहः
     अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महथ आस्दाय रूपम
 61 स तथ रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
     हतॊ ऽपय एवं तव सैन्य एकथेशम; अपॊदयत कौरवान भीषयाणः
 62 ततॊ मिश्राः पराणथन सिंहनाथैर; भेर्यः शङ्खा मुरजाश चानकाश च
     थग्धां मायां निहतं राक्षसं च; थृष्ट्वा हृष्टाः पराणथन कौरवेयाः
 63 ततः कर्णः कुरुभिः पूज्यमानॊ; यदा शक्रॊ वृत्रवधे मरुथ्भिः
     अन्वारूढस तव पुत्रं रदस्यं; हृष्टश चापि पराविशत सवं स सैन्यम
  1 [s]
      nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ
      nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ
  2 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam
      tāvakānāṃ mahārāja bhayam āsīt sudāruṇam
  3 alāyudha viṣaktaṃ tu bhaimaseniṃ mahābalam
      dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat
  4 daśabhir daśabhir bāṇair dhṛṣṭadyumna śikhaṇḍinau
      dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ
  5 tataḥ paramanārācair yudhāmanyūttamaujasau
      sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ
  6 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam
      maṇḍalāny eva cāpāni vyadṛśyanta janādhipa
  7 teṣāṃ jyātalanirghoṣo rathanemi svanaś ca ha
      meghānām iva gharmānte babhūva tumulo niśi
  8 jyānemighoṣastanayitnumān vai; dhanus taḍin maṇḍalaketuśṛṅgaḥ
      śaraughavarṣākula vṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan
  9 tad udhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ
      vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī
  10 tato 'tulair vajranipāta kalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ
     śatrūn vyapohat samare mahātmā; vaikartanaḥ putra hite ratas te
 11 saṃchinnabhinna dhvajinaś ca ke cit; ke cic charair ardita bhinnadehāḥ
     ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ
 12 avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan
     tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre
 13 āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonanāda
     vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ
 14 tau karṇinārāca śilīmukhaiś; ca nālīkadaṇḍaiś ca sa vatsadantaiḥ
     varāhakarṇaiḥ sa viṣāṇa śṛṅgaiḥ; kṣurapra varṣaiś ca vinedatuḥ kham
 15 tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja
     suvarṇapuṅkha jvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ
 16 samaṃ hi tāv āpratima prabhāvāv; anyonyam ājaghnatur uttamāstraiḥ
     tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam
 17 atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīma sūnvoḥ
     samākulaṃ śastranipāta ghoraṃ; divīva rāhvaṃśumatoḥ prataptam
 18 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa
     tadā prāduścakārogram astram astravidāṃ varaḥ
 19 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ
     sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata
 20 [dhṛ]
     tathā hy antarhite tasmin kūṭayodhini rākṣase
     māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya
 21 [s]
     antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva
     kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ
 22 tataḥ karṇo laghucitrāstra yodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ
     na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamo bhūte sāyakair antarikṣe
 23 na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ
     adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam
 24 tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena
     saṃpaśyāmo lohitābhra prakāśāṃ; dedīpyantīm agniśikhām ivogrām
 25 tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra
     ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām
 26 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyāḥ prāsā musalāny āyudhāni
     paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca
 27 mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ
     gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt
 28 mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ
     cakrāṇi cāneka śatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi
 29 tāṃ śaktipāṣāṇa paraśvadhānāṃ; prāsāsivajrāśanimudgarāṇām
     vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum
 30 śarāhatānām atatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām
     śilā hatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva
 31 subhīma nānāvidha śastrapātair; ghaṭotkacenābhihataṃ samantāt
     dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam
 32 hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam
     te tv ārya bhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm
 33 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm
     dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa
 34 śivāś ca vaiśvānaradīptajihvāḥ; subhīma nādāḥ śataśo nadantyaḥ
     rakṣogaṇān nardataś cābhivīkṣya; narendra yodhā vyathitā babhūvuḥ
 35 te dīptajihvānana tīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśa kāyāḥ
     nabhogatāḥ śaktiviṣakta hastā; meghā vyamuñcann iva vṛṣṭimārgam
 36 tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ
     vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ
 37 huḍā bhuśuṇḍyo 'śmaguḍāḥ śatadhnyaḥ; sthūṇāś ca kārṣṇāyasa paṭṭanaddhāḥ
     avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt
 38 niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ
     bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ
 39 evaṃ mahac chastra varṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ
     māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam
 40 tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve
     te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva
 41 palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe
     tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva
 42 tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām
     anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā
 43 nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ
     tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam
 44 tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya
     hrīmān kurvan duṣkaram ārya karma; naivāmuhyat saṃyuge sūtaputraḥ
 45 tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca
     asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya
 46 tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna
     te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣi jihvāḥ
 47 tato hatāśvād avaruhya vāhād; antar manāḥ kuruṣu prādravatsu
     divye cāstre māyayā vadhyamāne; naimāmuhyac cintayan prāptakālam
 48 tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām
     śaktyā rakṣo jahi karṇād ya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ
 49 kariṣyataḥ kiṃ ca no bhīma pārthau; patantam enaṃ jahi rakṣo niśīthe
     yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta
 50 tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena
     mā kauravāḥ sarva evendra kalpā; rātrī mukhe karṇa neśuḥ sa yodhāḥ
 51 sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca
     mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ
 52 sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam
     śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan
 53 yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya
     yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya
 54 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim
     mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya
 55 tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm
     bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam
 56 dṛṣṭvā śaktiṃ karṇa bāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra
     vavur tāvās tumulāś cāpi rājan; sa nirghātā cāśānir gāṃ jagāma
 57 sā tāṃ māyāṃ bhasmakṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya
     ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī
 58 yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca
     nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakra śaktyā
 59 idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya
     tasmin kāle śaktinirbhinna marmā; babhau rājan meghaśailaprakāśaḥ
 60 tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ
     avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam
 61 sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta
     hato 'py evaṃ tava sainy ekadeśam; apothayat kauravān bhīṣayāṇaḥ
 62 tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca
     dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ
 63 tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ
     anvārūḍhas tava putraṃ rathasyaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam


Next: Chapter 155