Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 21

  1 [स]
      ततः कर्णं पुरस्कृत्य तवथीया युथ्धथुर्मथाः
      पुनर आवृत्य संग्रामं चक्रुर थेवासुरॊपमम
  2 थविरथरदनराश्वशङ्खशब्थैः; परिहृषिता विविधैश च शस्त्रपातैः
      थविरथरदपथातिसार्दवाहाः; परिपतिताभिमुखाः परजह्रिरे ते
  3 शरपरशु वरासि पट्टिशैर; इषुभिर अनेकविधैश च साथिताः
      थविरथरदहया महाहवे; वरपुरुषैः पुरुषाश च वाहनैः
  4 कमलथिनकरेन्थु संनिभैः; सितथशनैः सुमुखाक्षि नासिकैः
      रुचिरमुकुट कुण्डलैर मही; पुरुषशिरॊभिर अवस्तृता बभौ
  5 परिघमुसल शक्तितॊमरैर; नखरभुशुण्डि गथा शतैर थरुताः
      थविरथनरहयाः सहस्रशॊ; रुधिरनथी परवहास तथाब्भवन
  6 परहत नररदाश्वकुञ्जरं; परतिभय थर्शनम उल्बणं तथा
      तथ अहितनिहतं बभौ बलं; पितृपरिराष्ट्रम इव परजा कषये
  7 अद तव नरथेव सैनिकास; तव च सुताः सुरसूनु संनिभाः
      अमितबलपुरःसरा रणे; कुरु वृषभाः शिनिपुत्रम अभ्ययुः
  8 तथ अतिरुचिर भीमम आबभौ; पुरुषवराश्वरदथ्विपाकुलम
      लवणजलसमुथ्धत सवनं; बलम अमरासुरसैन्यसंनिभम
  9 सुरपतिसमविक्रमस ततस; तरिथशवरावरजॊपमं युधि
      थिनकरकिरण परभैः पृषत्कैर; अवितनयॊ ऽभयहनच छिनि परवीरम
  10 तम अपि सरद वाजिसारदिं; शिनिवृषभॊ विविधैः शरैस तवरन
     भुजग विषसमप्रभै रणे; पुरुषवरं समवास्तृणॊत तथा
 11 शिनिवृषभ शरप्रपीडित्तं; तव सुहृथॊ वसुषेणम अभ्ययुः
     तवरितम अतिरदा रदर्षभं; थविरथरदाश्वपथातिभिः सह
 12 तम उथधि निभम आथ्रवथ बली; तवरिततरैः समभिथ्रुतं परैः
     थरुपथ सुत सखस तथाकरॊत; पुरुषरदाश्वगजक्षयं महत
 13 अद पुरुषवरौ कृताह्निकौ; भवम अभिपूज्य यदाविधि परभुम
     अरिवध कृतनिश्चयौ थरुतं; तव बलम अर्जुन केशवौ सृतौ
 14 जलथनिनथनिस्वनं रदं; पवनविधूतपताक केतनम
     सितहयम उपयान्तम अन्तिकं; हृतमनसॊ थथृशुस तथारयः
 15 अद विस्फार्य गाण्डीवं रणे नृत्यन्न इवार्जुनः
     शरसंबाधम अकरॊत खं थिशः परथिशस तदा
 16 रदान विमानप्रतिमान सज्जयन्त्रायुध धवजान
     ससारदींस तथा बाणैर अभ्राणीवानिलॊ ऽवधीत
 17 गजान गजप्रयन्तॄंश च वैजयन्त्य अयुध धवजान
     साथिनॊ ऽशवांश च पत्तींश च शरैर निन्ये यमक्षयम
 18 तम अन्तकम इव करुथ्धम अनिवार्यं महारदम
     थुर्यॊधनॊ ऽभययाथ एकॊ निघ्नन बाणैः पृदग्विधैः
 19 तस्यार्जुनॊ धनुः सूतं केतुम अश्वांश च सायकैः
     हत्वा सप्तभिर एकैकं छत्रं चिच्छेथ पत्रिणा
 20 नवमं च समासाथ्य वयजृजत परतिघातिनम
     थुर्यॊधनायेषु वरं तं थरौणिः सप्तधाच्छिनत
 21 ततॊ थरौणेर धनुश छित्त्वा हत्वा चाश्ववराञ शरैः
     कृपस्यापि तदात्युग्रं धनुश चिच्छेथ पाण्डवः
 22 हार्थिक्यस्य धनुश छित्त्वा धवजं चाश्वं तदावधीत
     थुःशासनस्येषु वरं छित्त्वा राधेयम अभ्ययात
 23 अद सात्यकिम उत्सृज्य तवरन कर्णॊ ऽरजुनं तरिभिः
     विथ्ध्वा विव्याध विंशत्या कृष्णं पार्दं पुनस तरिभिः
 24 अद सात्यकिर आगत्य कर्णं विथ्ध्वा शितैः शरैः
     नवत्या नवभिश चॊग्रैः शतेन पुनर आर्थयत
 25 ततः परवीराः पाण्डूनां सर्वे कर्णम अपीडयन
     युधामन्युः शिखण्डी च थरौपथेयाः परभथ्रकाः
 26 उत्तमौजा युयुत्सुश च यमौ पार्षत एव च
     चेथिकारूष मत्स्यानां केकयानां च यथ बलम
     चेकितानश च बलवान धर्मराजश च सुव्रतः
 27 एते रदाश्वथ्विरथैः पत्तिभिश चॊग्रविक्रमैः
     परिवार्य रणे कर्णं नानाशस्त्रैर अवाकिरन
     भाषन्तॊ वाग्भिर उग्राभिः सर्वे कर्णवधे वृताः
 28 तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः
     अपॊवाह सम तान सर्वान थरुमान भङ्क्त्वेव मारुतः
 29 रदिनः समहा मात्रान गजान अश्वान ससाथिनः
     शरव्रातांश च संक्रुथ्धॊ निघ्नन कर्णॊ वयथृश्यत
 30 तथ वध्यमानं पाण्डूनां बलं कर्णास्त्र तेजसा
     विशस्त्र कषतथेहं च पराय आसीत पराङ्मुखम
 31 अद कर्णास्त्रम अस्त्रेण परतिहत्यार्जुनः सवयम
     थिशः खं चैव भूमिं च परावृणॊच छरवृष्टिभिः
 32 मुसलानीव निष्पेतुः परिघा इव चेषवः
     शतघ्न्य इव चाप्य अन्ये वज्राण्य उग्राणि वापरे
 33 तैर वध्यमानं तत सैन्यं सपत्त्यश्वरदथ्विपम
     निमीलिताक्षम अत्यर्दम उथभ्राम्यत समन्ततः
 34 निष्कैवल्यं तथा युथ्धं परापुर अश्वनरथ्विपाः
     वध्यमानाः शरैर अन्ये तथा भीताः परथुथ्रुवुः
 35 एवं तेषां तथा युथ्धे संसक्तानां जयैषिणाम
     गिरिमस्तं समासाथ्य परत्यपथ्यत भानुमान
 36 तमसा च महाराज रजसा च विशेषतः
     न किं चित परत्यपश्याम शुभं वा यथि वाशुभम
 37 ते तरसन्तॊ महेष्वासा रात्रियुथ्धस्य भारत
     अपयानं ततश चक्रुः सहिताः सर्ववाजिभिः
 38 कौरवेषु च यातेषु तथा राजन थिनक्षये
     जयं सुमनसः पराप्य पार्दाः सवशिबिरं ययुः
 39 वाथित्रशब्थैर विविधैः सिंहनाथैश च नर्तितैः
     परान अवहसन्तश च सतुवन्तश चाच्युतार्जुनौ
 40 कृते ऽवहारे तैर वीरैः सैनिकाः सर्व एव ते
     आशिषः पाण्डवेयेषु परायुज्यन्त नरेश्वराः
 41 ततः कृते ऽवहारे च परहृष्टाः कुरुपाण्डवाः
     निशायां शिबिरं गत्वा नयविशन्त नरेश्वराः
 42 यक्षरक्षःपिशाचाश च शवापथानि च संघशः
     जग्मुर आयॊधनं घॊरं रुथ्रस्यानर्तनॊपमम
  1 [s]
      tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ
      punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam
  2 dviradarathanarāśvaśaṅkhaśabdaiḥ; parihṛṣitā vividhaiś ca śastrapātaiḥ
      dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te
  3 śaraparaśu varāsi paṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ
      dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ
  4 kamaladinakarendu saṃnibhaiḥ; sitadaśanaiḥ sumukhākṣi nāsikaiḥ
      ruciramukuṭa kuṇḍalair mahī; puruṣaśirobhir avastṛtā babhau
  5 parighamusala śaktitomarair; nakharabhuśuṇḍi gadā śatair drutāḥ
      dviradanarahayāḥ sahasraśo; rudhiranadī pravahās tadābbhavan
  6 prahata nararathāśvakuñjaraṃ; pratibhaya darśanam ulbaṇaṃ tadā
      tad ahitanihataṃ babhau balaṃ; pitṛparirāṣṭram iva prajā kṣaye
  7 atha tava naradeva sainikās; tava ca sutāḥ surasūnu saṃnibhāḥ
      amitabalapuraḥsarā raṇe; kuru vṛṣabhāḥ śiniputram abhyayuḥ
  8 tad atirucira bhīmam ābabhau; puruṣavarāśvarathadvipākulam
      lavaṇajalasamuddhata svanaṃ; balam amarāsurasainyasaṃnibham
  9 surapatisamavikramas tatas; tridaśavarāvarajopamaṃ yudhi
      dinakarakiraṇa prabhaiḥ pṛṣatkair; avitanayo 'bhyahanac chini pravīram
  10 tam api saratha vājisārathiṃ; śinivṛṣabho vividhaiḥ śarais tvaran
     bhujaga viṣasamaprabhai raṇe; puruṣavaraṃ samavāstṛṇot tadā
 11 śinivṛṣabha śaraprapīḍittaṃ; tava suhṛdo vasuṣeṇam abhyayuḥ
     tvaritam atirathā ratharṣabhaṃ; dviradarathāśvapadātibhiḥ saha
 12 tam udadhi nibham ādravad balī; tvaritataraiḥ samabhidrutaṃ paraiḥ
     drupada suta sakhas tadākarot; puruṣarathāśvagajakṣayaṃ mahat
 13 atha puruṣavarau kṛtāhnikau; bhavam abhipūjya yathāvidhi prabhum
     arivadha kṛtaniścayau drutaṃ; tava balam arjuna keśavau sṛtau
 14 jaladaninadanisvanaṃ rathaṃ; pavanavidhūtapatāka ketanam
     sitahayam upayāntam antikaṃ; hṛtamanaso dadṛśus tadārayaḥ
 15 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ
     śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā
 16 rathān vimānapratimān sajjayantrāyudha dhvajān
     sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt
 17 gajān gajaprayantṝṃś ca vaijayanty ayudha dhvajān
     sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam
 18 tam antakam iva kruddham anivāryaṃ mahāratham
     duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ
 19 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ
     hatvā saptabhir ekaikaṃ chatraṃ ciccheda patriṇā
 20 navamaṃ ca samāsādya vyajṛjat pratighātinam
     duryodhanāyeṣu varaṃ taṃ drauṇiḥ saptadhācchinat
 21 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ
     kṛpasyāpi tathātyugraṃ dhanuś ciccheda pāṇḍavaḥ
 22 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt
     duḥśāsanasyeṣu varaṃ chittvā rādheyam abhyayāt
 23 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ
     viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ
 24 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ
     navatyā navabhiś cograiḥ śatena punar ārdayat
 25 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan
     yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
 26 uttamaujā yuyutsuś ca yamau pārṣata eva ca
     cedikārūṣa matsyānāṃ kekayānāṃ ca yad balam
     cekitānaś ca balavān dharmarājaś ca suvrataḥ
 27 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ
     parivārya raṇe karṇaṃ nānāśastrair avākiran
     bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ
 28 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ
     apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ
 29 rathinaḥ samahā mātrān gajān aśvān sasādinaḥ
     śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata
 30 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstra tejasā
     viśastra kṣatadehaṃ ca prāya āsīt parāṅmukham
 31 atha karṇāstram astreṇa pratihatyārjunaḥ svayam
     diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoc charavṛṣṭibhiḥ
 32 musalānīva niṣpetuḥ parighā iva ceṣavaḥ
     śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare
 33 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam
     nimīlitākṣam atyartham udabhrāmyat samantataḥ
 34 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ
     vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ
 35 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām
     girimastaṃ samāsādya pratyapadyata bhānumān
 36 tamasā ca mahārāja rajasā ca viśeṣataḥ
     na kiṃ cit pratyapaśyāma śubhaṃ vā yadi vāśubham
 37 te trasanto maheṣvāsā rātriyuddhasya bhārata
     apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ
 38 kauraveṣu ca yāteṣu tadā rājan dinakṣaye
     jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ
 39 vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ
     parān avahasantaś ca stuvantaś cācyutārjunau
 40 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te
     āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ
 41 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ
     niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ
 42 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ
     jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam


Next: Chapter 22