Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 60

  1 [स]
      ततः कर्णः कुरुषु परथ्रुतेषु; वरूदिना शवेतहयेन राजन
      पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान
  2 सूतं रदाथ अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य
      शतानीकं सुत सॊमं च भल्लैर; अवाकिरथ धनुषी चाप्य अकृन्तत
  3 धृष्टथ्युम्नं निर्बिभेथाद षड्भिर; जघान चाश्वं थक्षिणं तस्य संख्ये
      हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीथ विशॊकम
  4 तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा
      शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम
  5 तस्यार्ध चन्थ्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः
      स सयन्थनाथ गाम अपतथ गतासुः; परश्वधैः शाल इवावरुग्णः
  6 हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः
      परच्छाथ्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात
  7 पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः
      हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजथ बाणम अमित्रसाहम
  8 स तस्य चिच्छेथ शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊथ कर्णम
      शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम
  9 शिखण्डिनं षड्भिर अविध्यथ उग्रॊ; थान्तॊ धर्ष्टथ्युम्न शिरश चकर्त
      अदाभिनत सुत सॊमं शरेण; स संशितेनाधिरदिर महात्मा
  10 अदाक्रन्थे तुमुले वर्तमाने; धार्ष्टथ्युम्ने निहते तत्र कृष्णः
     अपाञ्चाल्यं करियते याहि पार्द; कर्णं जहीत्य अब्रवीथ राजसिंह
 11 ततः परहस्याशु नरप्रवीरॊ; रदं रदेनाधिरदेर जगाम
     भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रदरूदपेन
 12 विस्फार्य गाण्डीवम अदॊग्र घॊषं; जयया समाहत्य तले भृशं च
     बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरदान नरांश च
 13 तं भीमसेनॊ ऽनु ययौ रदेन; पृष्ठे रक्षन पाण्डवम एकवीरम
     तौ राजपुत्रौ तवरितौ रदाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ
 14 अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युथ्धं सॊमकान संप्रमृथ्नन
     रदाश्वमातङ्गगणाञ जघान; परच्छाथयाम आस थिशः शरैश च
 15 तम उत्तमौजा जनमेजयश च; करुथ्धौ युधामन्युशिखण्डिनौ च
     कर्णं विनेथुः सहिताः पृषत्कैः; संमर्थमानाः सह पार्षतेन
 16 ते पञ्च पाञ्चाल रदाः सुरूपैर; वैकर्तनं कर्णम अभिथ्रवन्तः
     तस्माथ रदाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्थ्रियाणि
 17 तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः
     तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाथ
 18 तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन
     साथ्रि थरुमा सयात पृदिवी विशीर्णा; इत्य एव मत्वा जनता वयषीथत
 19 स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरदिः शरान सृजन
     बभौ रणे थीप्तमरीचि मण्डलॊ; यदांशु माली परिवृषवांस तदा
 20 शिखण्डिनं थवाथशभिः पराभिनच; छितैः शरैः षड्भिर अदॊत्तमौजसम
     तरिहिर युधामन्युम अविध्यथ आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ
 21 पराजिताः पञ्च महारदास तु ते; महाहवे सूत सूतेन मारिष
     निरुथ्यमास तस्दुर अमित्रमर्थना; यदेन्थ्रियार्दात्मवता पराजिताः
 22 निमज्जतस तान अद कर्ण सागरे; विपन्ननावॊ वणिजॊ यदार्णवे
     उथ्थध्रिरे नौभिर इवार्णवाथ रदैः; सुकल्पितैर थरौपथिजाः सवमातुलान
 23 ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून
     विथार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यथ अष्टभिः
 24 कृपॊ ऽद भॊजश च तवात्मजस तदा; सवयं च कर्णॊ निशितैर अताडयत
     स तैश चतुर्भिर युयुधे यथूत्तमॊ; थिग ईश्वरैर थैत्य पतिर यदातदा
 25 समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा
     बभूव थुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यदा रविः
 26 पुनः समासाथ्य रदान सुथंशिताः; शिनिप्रवीरं जुगुपुः परंतपः
     समेत्य पाञ्चाल रदा महारणे; मरुथ्गणाः शक्रम इवारि निग्रहे
 27 ततॊ ऽभवथ युथ्धम अतीव थारुणं; तवाहितानां तव सैनिकैः सह
     रदाश्वमातङ्गविनाशनं तदा; यदा सुराणाम असुरैः पुराभवत
 28 रदथ्विपा वाजिपथातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः
     परस्परेणाभिहताश च चस्खलुर; विनेथुर आर्ता वयसवॊ ऽपतन्त च
 29 तदागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः
     तम अभ्यधावत तवरितॊ वृकॊथरॊ; महारुरुं सिंह इवाभिपेतिवान
 30 ततस तयॊर युथ्धम अतीतमानुषं; परथीव्यतॊः पराणथुरॊथरे ऽभवत
     परस्परेणाभिनिविष्ट रॊषयॊर; उथग्रयॊः शम्बर शक्रयॊर यदा
 31 शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम
     सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मद सक्तचेतसौ
 32 तवात्मजस्याद वृकॊथरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत
     ललाटम अप्य अस्य बिभेथ पत्रिणा; शिरश च कायात परजहार सारदेः
 33 स राजपुत्रॊ ऽनयथ अवाप्य कार्मुकं; वृकॊथरं थवाथशभिः पराभिनत
     सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत
  1 [s]
      tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan
      pāñcāla putrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān
  2 sūtaṃ rathād ajñalikena pātya; jaghāna cāśvāñ janamejayasya
      śatānīkaṃ suta somaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat
  3 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye
      hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeya putraṃ nyavadhīd viśokam
  4 tam abhyadhāvan nihate kumāre; kaikeya senāpatir ugradhanvā
      śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam
  5 tasyārdha candrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ
      sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ
  6 hatāśvam añjo gatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ
      pracchādya nṛtyann iva sauti putraḥ; śaineya bāṇābhihataḥ papāta
  7 putre hate krodhaparīta cetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ
      hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham
  8 sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam
      śikhaṇḍinaḥ karmukaṃ sa dhvajaṃ ca; chittvā śarābhyām ahanat sujātam
  9 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dharṣṭadyumna śiraś cakarta
      athābhinat suta somaṃ śareṇa; sa saṃśitenādhirathir mahātmā
  10 athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ
     apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha
 11 tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma
     bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ ratharūthapena
 12 visphārya gāṇḍīvam athogra ghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca
     bāṇāndha kāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca
 13 taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram
     tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau
 14 atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan
     rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca
 15 tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca
     karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena
 16 te pañca pāñcāla rathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ
     tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi
 17 teṣāṃ dhanūṃṣi dhvajavāji sūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ
     tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda
 18 tasyāsyatas tān abhinighnataś ca; jyā bāṇahastasya dhanuḥ svanena
     sādri drumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat
 19 sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan
     babhau raṇe dīptamarīci maṇḍalo; yathāṃśu mālī parivṛṣavāṃs tathā
 20 śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam
     trihir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somaka pārṣatātmajau
 21 parājitāḥ pañca mahārathās tu te; mahāhave sūta sūtena māriṣa
     nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ
 22 nimajjatas tān atha karṇa sāgare; vipannanāvo vaṇijo yathārṇave
     uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān
 23 tataḥ śinīnām ṛṣabaḥ śitaiḥ śarair; nikṛtya karṇa prahitān iṣūn bahūn
     vidārya karṇaṃ niśitair ayo mayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ
 24 kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat
     sa taiś caturbhir yuyudhe yadūttamo; dig īśvarair daitya patir yathātathā
 25 samānateneṣv asanena kūjatā; bhṛśātatenāmita bāṇavarṣiṇā
     babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabho madhyagato yathā raviḥ
 26 punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapaḥ
     sametya pāñcāla rathā mahāraṇe; marudgaṇāḥ śakram ivāri nigrahe
 27 tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha
     rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat
 28 rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidha śastravṛṣṭitāḥ
     paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca
 29 tathāgate bhīma bhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ
     tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān
 30 tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat
     paraspareṇābhiniviṣṭa roṣayor; udagrayoḥ śambara śakrayor yathā
 31 śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam
     sakṛt prabhinnāv iva vāśitāntare; mahāgajau manmatha saktacetasau
 32 tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat
     lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ
 33 sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat
     svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat


Next: Chapter 61